A 409-11 Jyotiṣasārapañjikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 409/11
Title: Jyotiṣasārapañjikā
Dimensions: 31.2 x 8.4 cm x 43 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 774
Acc No.: NAK 4/1373
Remarks:


Reel No. A 409-11 Inventory No. 25226

Title Jyautiṣasārapañjikā

Author Śrījīvadatta

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 31.2 x 8.4 cm

Folios 43

Lines per Folio 7–8

Foliation figures in middle right-hand margin of the verso

Scribe Dravyasiṃha

Date of Copying NS 874

Place of Deposit NAK

Accession No. 4/1373

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ sūryyāya ||

divākaraṃ praṇamy ādau jyotiṣāṃ jñānadīpakaṃ |

nānā śāstramataṃ dṛṣṭvā kṛteyaṃ sārapaṃjikā ||

vāro nihanti duḥsvapnaṃ nakṣatraṃ pāpanā(2)śanaṃ |

tithir vvibarddhayed āyuḥ karaṇaṃ śriyam āvahet ||

yogo buddhikaraḥ khyātaś candraḥ saubhāgyakārakaḥ |

aṃśā (!) balapradā teṣāṃ, śrūyante ca dine di(3)ne || (fol. 1v1–3)

End

|| asti śrīgaṇitārṇṇavo uditi vidhuṃ śrī jīvadattakṛtī (!)

śrīmad bālasarasvatīkavivarālabdaprabodhodayaḥ (!) |

teneyaṃ (6) racitā vikāśajananī bālāvabodhāptaye

jyotiḥśāstra mahānidhāna sakalā śrīsārapaṃjī śubhā || (fol. 43r5–6)

Colophon

|| iti jyotiṣasārapaṃjikāyāṃ nānākriyāvidhano (!) nāma ṣaṣṭhamaḥ (!) samāptaḥ || || śarādrinidhanābde ca śucikṛṣṇe hare (!) tithau |

mṛgārkṣabhānūvāre ca, likhitā sārapaṃjikā ||

saṃ. 874 āṣāḍhakṛṣṇa || dravyasiṃhena samāptā likhite || (!) śubhaṃ (fol. 43r6–7)

Microfilm Details

Reel No. A 409/11

Date of Filming 26-07-1972

Exposures 46

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fol. 17v–18r

Catalogued by MS

Date 23-07-2007

Bibliography